Declension table of ?sruciṣṭhā

Deva

FeminineSingularDualPlural
Nominativesruciṣṭhā sruciṣṭhe sruciṣṭhāḥ
Vocativesruciṣṭhe sruciṣṭhe sruciṣṭhāḥ
Accusativesruciṣṭhām sruciṣṭhe sruciṣṭhāḥ
Instrumentalsruciṣṭhayā sruciṣṭhābhyām sruciṣṭhābhiḥ
Dativesruciṣṭhāyai sruciṣṭhābhyām sruciṣṭhābhyaḥ
Ablativesruciṣṭhāyāḥ sruciṣṭhābhyām sruciṣṭhābhyaḥ
Genitivesruciṣṭhāyāḥ sruciṣṭhayoḥ sruciṣṭhānām
Locativesruciṣṭhāyām sruciṣṭhayoḥ sruciṣṭhāsu

Adverb -sruciṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria