Declension table of ?sruciṣṭha

Deva

MasculineSingularDualPlural
Nominativesruciṣṭhaḥ sruciṣṭhau sruciṣṭhāḥ
Vocativesruciṣṭha sruciṣṭhau sruciṣṭhāḥ
Accusativesruciṣṭham sruciṣṭhau sruciṣṭhān
Instrumentalsruciṣṭhena sruciṣṭhābhyām sruciṣṭhaiḥ sruciṣṭhebhiḥ
Dativesruciṣṭhāya sruciṣṭhābhyām sruciṣṭhebhyaḥ
Ablativesruciṣṭhāt sruciṣṭhābhyām sruciṣṭhebhyaḥ
Genitivesruciṣṭhasya sruciṣṭhayoḥ sruciṣṭhānām
Locativesruciṣṭhe sruciṣṭhayoḥ sruciṣṭheṣu

Compound sruciṣṭha -

Adverb -sruciṣṭham -sruciṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria