Declension table of ?srotonugata

Deva

MasculineSingularDualPlural
Nominativesrotonugataḥ srotonugatau srotonugatāḥ
Vocativesrotonugata srotonugatau srotonugatāḥ
Accusativesrotonugatam srotonugatau srotonugatān
Instrumentalsrotonugatena srotonugatābhyām srotonugataiḥ srotonugatebhiḥ
Dativesrotonugatāya srotonugatābhyām srotonugatebhyaḥ
Ablativesrotonugatāt srotonugatābhyām srotonugatebhyaḥ
Genitivesrotonugatasya srotonugatayoḥ srotonugatānām
Locativesrotonugate srotonugatayoḥ srotonugateṣu

Compound srotonugata -

Adverb -srotonugatam -srotonugatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria