Declension table of ?srotonadībhava

Deva

NeuterSingularDualPlural
Nominativesrotonadībhavam srotonadībhave srotonadībhavāni
Vocativesrotonadībhava srotonadībhave srotonadībhavāni
Accusativesrotonadībhavam srotonadībhave srotonadībhavāni
Instrumentalsrotonadībhavena srotonadībhavābhyām srotonadībhavaiḥ
Dativesrotonadībhavāya srotonadībhavābhyām srotonadībhavebhyaḥ
Ablativesrotonadībhavāt srotonadībhavābhyām srotonadībhavebhyaḥ
Genitivesrotonadībhavasya srotonadībhavayoḥ srotonadībhavānām
Locativesrotonadībhave srotonadībhavayoḥ srotonadībhaveṣu

Compound srotonadībhava -

Adverb -srotonadībhavam -srotonadībhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria