Declension table of srotojava

Deva

MasculineSingularDualPlural
Nominativesrotojavaḥ srotojavau srotojavāḥ
Vocativesrotojava srotojavau srotojavāḥ
Accusativesrotojavam srotojavau srotojavān
Instrumentalsrotojavena srotojavābhyām srotojavaiḥ
Dativesrotojavāya srotojavābhyām srotojavebhyaḥ
Ablativesrotojavāt srotojavābhyām srotojavebhyaḥ
Genitivesrotojavasya srotojavayoḥ srotojavānām
Locativesrotojave srotojavayoḥ srotojaveṣu

Compound srotojava -

Adverb -srotojavam -srotojavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria