Declension table of ?srotasvatī

Deva

FeminineSingularDualPlural
Nominativesrotasvatī srotasvatyau srotasvatyaḥ
Vocativesrotasvati srotasvatyau srotasvatyaḥ
Accusativesrotasvatīm srotasvatyau srotasvatīḥ
Instrumentalsrotasvatyā srotasvatībhyām srotasvatībhiḥ
Dativesrotasvatyai srotasvatībhyām srotasvatībhyaḥ
Ablativesrotasvatyāḥ srotasvatībhyām srotasvatībhyaḥ
Genitivesrotasvatyāḥ srotasvatyoḥ srotasvatīnām
Locativesrotasvatyām srotasvatyoḥ srotasvatīṣu

Compound srotasvati - srotasvatī -

Adverb -srotasvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria