Declension table of ?srotasvatā

Deva

FeminineSingularDualPlural
Nominativesrotasvatā srotasvate srotasvatāḥ
Vocativesrotasvate srotasvate srotasvatāḥ
Accusativesrotasvatām srotasvate srotasvatāḥ
Instrumentalsrotasvatayā srotasvatābhyām srotasvatābhiḥ
Dativesrotasvatāyai srotasvatābhyām srotasvatābhyaḥ
Ablativesrotasvatāyāḥ srotasvatābhyām srotasvatābhyaḥ
Genitivesrotasvatāyāḥ srotasvatayoḥ srotasvatānām
Locativesrotasvatāyām srotasvatayoḥ srotasvatāsu

Adverb -srotasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria