Declension table of ?srotasvat

Deva

NeuterSingularDualPlural
Nominativesrotasvat srotasvantī srotasvatī srotasvanti
Vocativesrotasvat srotasvantī srotasvatī srotasvanti
Accusativesrotasvat srotasvantī srotasvatī srotasvanti
Instrumentalsrotasvatā srotasvadbhyām srotasvadbhiḥ
Dativesrotasvate srotasvadbhyām srotasvadbhyaḥ
Ablativesrotasvataḥ srotasvadbhyām srotasvadbhyaḥ
Genitivesrotasvataḥ srotasvatoḥ srotasvatām
Locativesrotasvati srotasvatoḥ srotasvatsu

Adverb -srotasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria