Declension table of ?srotasvat

Deva

MasculineSingularDualPlural
Nominativesrotasvān srotasvantau srotasvantaḥ
Vocativesrotasvan srotasvantau srotasvantaḥ
Accusativesrotasvantam srotasvantau srotasvataḥ
Instrumentalsrotasvatā srotasvadbhyām srotasvadbhiḥ
Dativesrotasvate srotasvadbhyām srotasvadbhyaḥ
Ablativesrotasvataḥ srotasvadbhyām srotasvadbhyaḥ
Genitivesrotasvataḥ srotasvatoḥ srotasvatām
Locativesrotasvati srotasvatoḥ srotasvatsu

Compound srotasvat -

Adverb -srotasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria