Declension table of ?srekaparṇa

Deva

NeuterSingularDualPlural
Nominativesrekaparṇam srekaparṇe srekaparṇāni
Vocativesrekaparṇa srekaparṇe srekaparṇāni
Accusativesrekaparṇam srekaparṇe srekaparṇāni
Instrumentalsrekaparṇena srekaparṇābhyām srekaparṇaiḥ
Dativesrekaparṇāya srekaparṇābhyām srekaparṇebhyaḥ
Ablativesrekaparṇāt srekaparṇābhyām srekaparṇebhyaḥ
Genitivesrekaparṇasya srekaparṇayoḥ srekaparṇānām
Locativesrekaparṇe srekaparṇayoḥ srekaparṇeṣu

Compound srekaparṇa -

Adverb -srekaparṇam -srekaparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria