Declension table of ?srekaparṇa

Deva

MasculineSingularDualPlural
Nominativesrekaparṇaḥ srekaparṇau srekaparṇāḥ
Vocativesrekaparṇa srekaparṇau srekaparṇāḥ
Accusativesrekaparṇam srekaparṇau srekaparṇān
Instrumentalsrekaparṇena srekaparṇābhyām srekaparṇaiḥ srekaparṇebhiḥ
Dativesrekaparṇāya srekaparṇābhyām srekaparṇebhyaḥ
Ablativesrekaparṇāt srekaparṇābhyām srekaparṇebhyaḥ
Genitivesrekaparṇasya srekaparṇayoḥ srekaparṇānām
Locativesrekaparṇe srekaparṇayoḥ srekaparṇeṣu

Compound srekaparṇa -

Adverb -srekaparṇam -srekaparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria