Declension table of sravatpāṇipādāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sravatpāṇipādā | sravatpāṇipāde | sravatpāṇipādāḥ |
Vocative | sravatpāṇipāde | sravatpāṇipāde | sravatpāṇipādāḥ |
Accusative | sravatpāṇipādām | sravatpāṇipāde | sravatpāṇipādāḥ |
Instrumental | sravatpāṇipādayā | sravatpāṇipādābhyām | sravatpāṇipādābhiḥ |
Dative | sravatpāṇipādāyai | sravatpāṇipādābhyām | sravatpāṇipādābhyaḥ |
Ablative | sravatpāṇipādāyāḥ | sravatpāṇipādābhyām | sravatpāṇipādābhyaḥ |
Genitive | sravatpāṇipādāyāḥ | sravatpāṇipādayoḥ | sravatpāṇipādānām |
Locative | sravatpāṇipādāyām | sravatpāṇipādayoḥ | sravatpāṇipādāsu |