Declension table of ?sravatpāṇipādā

Deva

FeminineSingularDualPlural
Nominativesravatpāṇipādā sravatpāṇipāde sravatpāṇipādāḥ
Vocativesravatpāṇipāde sravatpāṇipāde sravatpāṇipādāḥ
Accusativesravatpāṇipādām sravatpāṇipāde sravatpāṇipādāḥ
Instrumentalsravatpāṇipādayā sravatpāṇipādābhyām sravatpāṇipādābhiḥ
Dativesravatpāṇipādāyai sravatpāṇipādābhyām sravatpāṇipādābhyaḥ
Ablativesravatpāṇipādāyāḥ sravatpāṇipādābhyām sravatpāṇipādābhyaḥ
Genitivesravatpāṇipādāyāḥ sravatpāṇipādayoḥ sravatpāṇipādānām
Locativesravatpāṇipādāyām sravatpāṇipādayoḥ sravatpāṇipādāsu

Adverb -sravatpāṇipādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria