Declension table of sravantaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sravantam | sravante | sravantāni |
Vocative | sravanta | sravante | sravantāni |
Accusative | sravantam | sravante | sravantāni |
Instrumental | sravantena | sravantābhyām | sravantaiḥ |
Dative | sravantāya | sravantābhyām | sravantebhyaḥ |
Ablative | sravantāt | sravantābhyām | sravantebhyaḥ |
Genitive | sravantasya | sravantayoḥ | sravantānām |
Locative | sravante | sravantayoḥ | sravanteṣu |