Declension table of ?sraughnīmāninī

Deva

FeminineSingularDualPlural
Nominativesraughnīmāninī sraughnīmāninyau sraughnīmāninyaḥ
Vocativesraughnīmānini sraughnīmāninyau sraughnīmāninyaḥ
Accusativesraughnīmāninīm sraughnīmāninyau sraughnīmāninīḥ
Instrumentalsraughnīmāninyā sraughnīmāninībhyām sraughnīmāninībhiḥ
Dativesraughnīmāninyai sraughnīmāninībhyām sraughnīmāninībhyaḥ
Ablativesraughnīmāninyāḥ sraughnīmāninībhyām sraughnīmāninībhyaḥ
Genitivesraughnīmāninyāḥ sraughnīmāninyoḥ sraughnīmāninīnām
Locativesraughnīmāninyām sraughnīmāninyoḥ sraughnīmāninīṣu

Compound sraughnīmānini - sraughnīmāninī -

Adverb -sraughnīmānini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria