Declension table of ?sraughnībhāryā

Deva

FeminineSingularDualPlural
Nominativesraughnībhāryā sraughnībhārye sraughnībhāryāḥ
Vocativesraughnībhārye sraughnībhārye sraughnībhāryāḥ
Accusativesraughnībhāryām sraughnībhārye sraughnībhāryāḥ
Instrumentalsraughnībhāryayā sraughnībhāryābhyām sraughnībhāryābhiḥ
Dativesraughnībhāryāyai sraughnībhāryābhyām sraughnībhāryābhyaḥ
Ablativesraughnībhāryāyāḥ sraughnībhāryābhyām sraughnībhāryābhyaḥ
Genitivesraughnībhāryāyāḥ sraughnībhāryayoḥ sraughnībhāryāṇām
Locativesraughnībhāryāyām sraughnībhāryayoḥ sraughnībhāryāsu

Adverb -sraughnībhāryam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria