Declension table of sraughna

Deva

MasculineSingularDualPlural
Nominativesraughnaḥ sraughnau sraughnāḥ
Vocativesraughna sraughnau sraughnāḥ
Accusativesraughnam sraughnau sraughnān
Instrumentalsraughnena sraughnābhyām sraughnaiḥ
Dativesraughnāya sraughnābhyām sraughnebhyaḥ
Ablativesraughnāt sraughnābhyām sraughnebhyaḥ
Genitivesraughnasya sraughnayoḥ sraughnānām
Locativesraughne sraughnayoḥ sraughneṣu

Compound sraughna -

Adverb -sraughnam -sraughnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria