Declension table of ?srastaśarīrasandhi

Deva

MasculineSingularDualPlural
Nominativesrastaśarīrasandhiḥ srastaśarīrasandhī srastaśarīrasandhayaḥ
Vocativesrastaśarīrasandhe srastaśarīrasandhī srastaśarīrasandhayaḥ
Accusativesrastaśarīrasandhim srastaśarīrasandhī srastaśarīrasandhīn
Instrumentalsrastaśarīrasandhinā srastaśarīrasandhibhyām srastaśarīrasandhibhiḥ
Dativesrastaśarīrasandhaye srastaśarīrasandhibhyām srastaśarīrasandhibhyaḥ
Ablativesrastaśarīrasandheḥ srastaśarīrasandhibhyām srastaśarīrasandhibhyaḥ
Genitivesrastaśarīrasandheḥ srastaśarīrasandhyoḥ srastaśarīrasandhīnām
Locativesrastaśarīrasandhau srastaśarīrasandhyoḥ srastaśarīrasandhiṣu

Compound srastaśarīrasandhi -

Adverb -srastaśarīrasandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria