Declension table of ?srastaskandhā

Deva

FeminineSingularDualPlural
Nominativesrastaskandhā srastaskandhe srastaskandhāḥ
Vocativesrastaskandhe srastaskandhe srastaskandhāḥ
Accusativesrastaskandhām srastaskandhe srastaskandhāḥ
Instrumentalsrastaskandhayā srastaskandhābhyām srastaskandhābhiḥ
Dativesrastaskandhāyai srastaskandhābhyām srastaskandhābhyaḥ
Ablativesrastaskandhāyāḥ srastaskandhābhyām srastaskandhābhyaḥ
Genitivesrastaskandhāyāḥ srastaskandhayoḥ srastaskandhānām
Locativesrastaskandhāyām srastaskandhayoḥ srastaskandhāsu

Adverb -srastaskandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria