Declension table of ?srastaskandha

Deva

NeuterSingularDualPlural
Nominativesrastaskandham srastaskandhe srastaskandhāni
Vocativesrastaskandha srastaskandhe srastaskandhāni
Accusativesrastaskandham srastaskandhe srastaskandhāni
Instrumentalsrastaskandhena srastaskandhābhyām srastaskandhaiḥ
Dativesrastaskandhāya srastaskandhābhyām srastaskandhebhyaḥ
Ablativesrastaskandhāt srastaskandhābhyām srastaskandhebhyaḥ
Genitivesrastaskandhasya srastaskandhayoḥ srastaskandhānām
Locativesrastaskandhe srastaskandhayoḥ srastaskandheṣu

Compound srastaskandha -

Adverb -srastaskandham -srastaskandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria