Declension table of srastaskandhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | srastaskandham | srastaskandhe | srastaskandhāni |
Vocative | srastaskandha | srastaskandhe | srastaskandhāni |
Accusative | srastaskandham | srastaskandhe | srastaskandhāni |
Instrumental | srastaskandhena | srastaskandhābhyām | srastaskandhaiḥ |
Dative | srastaskandhāya | srastaskandhābhyām | srastaskandhebhyaḥ |
Ablative | srastaskandhāt | srastaskandhābhyām | srastaskandhebhyaḥ |
Genitive | srastaskandhasya | srastaskandhayoḥ | srastaskandhānām |
Locative | srastaskandhe | srastaskandhayoḥ | srastaskandheṣu |