Declension table of ?srastamuṣkā

Deva

FeminineSingularDualPlural
Nominativesrastamuṣkā srastamuṣke srastamuṣkāḥ
Vocativesrastamuṣke srastamuṣke srastamuṣkāḥ
Accusativesrastamuṣkām srastamuṣke srastamuṣkāḥ
Instrumentalsrastamuṣkayā srastamuṣkābhyām srastamuṣkābhiḥ
Dativesrastamuṣkāyai srastamuṣkābhyām srastamuṣkābhyaḥ
Ablativesrastamuṣkāyāḥ srastamuṣkābhyām srastamuṣkābhyaḥ
Genitivesrastamuṣkāyāḥ srastamuṣkayoḥ srastamuṣkāṇām
Locativesrastamuṣkāyām srastamuṣkayoḥ srastamuṣkāsu

Adverb -srastamuṣkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria