Declension table of ?srastakara

Deva

NeuterSingularDualPlural
Nominativesrastakaram srastakare srastakarāṇi
Vocativesrastakara srastakare srastakarāṇi
Accusativesrastakaram srastakare srastakarāṇi
Instrumentalsrastakareṇa srastakarābhyām srastakaraiḥ
Dativesrastakarāya srastakarābhyām srastakarebhyaḥ
Ablativesrastakarāt srastakarābhyām srastakarebhyaḥ
Genitivesrastakarasya srastakarayoḥ srastakarāṇām
Locativesrastakare srastakarayoḥ srastakareṣu

Compound srastakara -

Adverb -srastakaram -srastakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria