Declension table of ?srastahastā

Deva

FeminineSingularDualPlural
Nominativesrastahastā srastahaste srastahastāḥ
Vocativesrastahaste srastahaste srastahastāḥ
Accusativesrastahastām srastahaste srastahastāḥ
Instrumentalsrastahastayā srastahastābhyām srastahastābhiḥ
Dativesrastahastāyai srastahastābhyām srastahastābhyaḥ
Ablativesrastahastāyāḥ srastahastābhyām srastahastābhyaḥ
Genitivesrastahastāyāḥ srastahastayoḥ srastahastānām
Locativesrastahastāyām srastahastayoḥ srastahastāsu

Adverb -srastahastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria