Declension table of ?srastahasta

Deva

NeuterSingularDualPlural
Nominativesrastahastam srastahaste srastahastāni
Vocativesrastahasta srastahaste srastahastāni
Accusativesrastahastam srastahaste srastahastāni
Instrumentalsrastahastena srastahastābhyām srastahastaiḥ
Dativesrastahastāya srastahastābhyām srastahastebhyaḥ
Ablativesrastahastāt srastahastābhyām srastahastebhyaḥ
Genitivesrastahastasya srastahastayoḥ srastahastānām
Locativesrastahaste srastahastayoḥ srastahasteṣu

Compound srastahasta -

Adverb -srastahastam -srastahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria