Declension table of ?srastahasta

Deva

MasculineSingularDualPlural
Nominativesrastahastaḥ srastahastau srastahastāḥ
Vocativesrastahasta srastahastau srastahastāḥ
Accusativesrastahastam srastahastau srastahastān
Instrumentalsrastahastena srastahastābhyām srastahastaiḥ srastahastebhiḥ
Dativesrastahastāya srastahastābhyām srastahastebhyaḥ
Ablativesrastahastāt srastahastābhyām srastahastebhyaḥ
Genitivesrastahastasya srastahastayoḥ srastahastānām
Locativesrastahaste srastahastayoḥ srastahasteṣu

Compound srastahasta -

Adverb -srastahastam -srastahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria