Declension table of ?srastāṅgā

Deva

FeminineSingularDualPlural
Nominativesrastāṅgā srastāṅge srastāṅgāḥ
Vocativesrastāṅge srastāṅge srastāṅgāḥ
Accusativesrastāṅgām srastāṅge srastāṅgāḥ
Instrumentalsrastāṅgayā srastāṅgābhyām srastāṅgābhiḥ
Dativesrastāṅgāyai srastāṅgābhyām srastāṅgābhyaḥ
Ablativesrastāṅgāyāḥ srastāṅgābhyām srastāṅgābhyaḥ
Genitivesrastāṅgāyāḥ srastāṅgayoḥ srastāṅgānām
Locativesrastāṅgāyām srastāṅgayoḥ srastāṅgāsu

Adverb -srastāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria