Declension table of ?srastāṅga

Deva

MasculineSingularDualPlural
Nominativesrastāṅgaḥ srastāṅgau srastāṅgāḥ
Vocativesrastāṅga srastāṅgau srastāṅgāḥ
Accusativesrastāṅgam srastāṅgau srastāṅgān
Instrumentalsrastāṅgena srastāṅgābhyām srastāṅgaiḥ srastāṅgebhiḥ
Dativesrastāṅgāya srastāṅgābhyām srastāṅgebhyaḥ
Ablativesrastāṅgāt srastāṅgābhyām srastāṅgebhyaḥ
Genitivesrastāṅgasya srastāṅgayoḥ srastāṅgānām
Locativesrastāṅge srastāṅgayoḥ srastāṅgeṣu

Compound srastāṅga -

Adverb -srastāṅgam -srastāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria