Declension table of srastāṅgaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | srastāṅgaḥ | srastāṅgau | srastāṅgāḥ |
Vocative | srastāṅga | srastāṅgau | srastāṅgāḥ |
Accusative | srastāṅgam | srastāṅgau | srastāṅgān |
Instrumental | srastāṅgena | srastāṅgābhyām | srastāṅgaiḥ |
Dative | srastāṅgāya | srastāṅgābhyām | srastāṅgebhyaḥ |
Ablative | srastāṅgāt | srastāṅgābhyām | srastāṅgebhyaḥ |
Genitive | srastāṅgasya | srastāṅgayoḥ | srastāṅgānām |
Locative | srastāṅge | srastāṅgayoḥ | srastāṅgeṣu |