Declension table of ?srastāṃsabāhu_ā

Deva

FeminineSingularDualPlural
Nominativesrastāṃsabāhu_ā srastāṃsabāhu_e srastāṃsabāhu_āḥ
Vocativesrastāṃsabāhu_e srastāṃsabāhu_e srastāṃsabāhu_āḥ
Accusativesrastāṃsabāhu_ām srastāṃsabāhu_e srastāṃsabāhu_āḥ
Instrumentalsrastāṃsabāhu_ayā srastāṃsabāhu_ābhyām srastāṃsabāhu_ābhiḥ
Dativesrastāṃsabāhu_āyai srastāṃsabāhu_ābhyām srastāṃsabāhu_ābhyaḥ
Ablativesrastāṃsabāhu_āyāḥ srastāṃsabāhu_ābhyām srastāṃsabāhu_ābhyaḥ
Genitivesrastāṃsabāhu_āyāḥ srastāṃsabāhu_ayoḥ srastāṃsabāhu_ānām
Locativesrastāṃsabāhu_āyām srastāṃsabāhu_ayoḥ srastāṃsabāhu_āsu

Adverb -srastāṃsabāhu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria