Declension table of ?srajvan

Deva

MasculineSingularDualPlural
Nominativesrajvā srajvānau srajvānaḥ
Vocativesrajvan srajvānau srajvānaḥ
Accusativesrajvānam srajvānau srajvanaḥ
Instrumentalsrajvanā srajvabhyām srajvabhiḥ
Dativesrajvane srajvabhyām srajvabhyaḥ
Ablativesrajvanaḥ srajvabhyām srajvabhyaḥ
Genitivesrajvanaḥ srajvanoḥ srajvanām
Locativesrajvani srajvanoḥ srajvasu

Compound srajva -

Adverb -srajvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria