Declension table of sragdāman

Deva

NeuterSingularDualPlural
Nominativesragdāma sragdāmnī sragdāmāni
Vocativesragdāman sragdāma sragdāmnī sragdāmāni
Accusativesragdāma sragdāmnī sragdāmāni
Instrumentalsragdāmnā sragdāmabhyām sragdāmabhiḥ
Dativesragdāmne sragdāmabhyām sragdāmabhyaḥ
Ablativesragdāmnaḥ sragdāmabhyām sragdāmabhyaḥ
Genitivesragdāmnaḥ sragdāmnoḥ sragdāmnām
Locativesragdāmni sragdāmani sragdāmnoḥ sragdāmasu

Compound sragdāma -

Adverb -sragdāma -sragdāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria