Declension table of srabhiṣṭhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | srabhiṣṭham | srabhiṣṭhe | srabhiṣṭhāni |
Vocative | srabhiṣṭha | srabhiṣṭhe | srabhiṣṭhāni |
Accusative | srabhiṣṭham | srabhiṣṭhe | srabhiṣṭhāni |
Instrumental | srabhiṣṭhena | srabhiṣṭhābhyām | srabhiṣṭhaiḥ |
Dative | srabhiṣṭhāya | srabhiṣṭhābhyām | srabhiṣṭhebhyaḥ |
Ablative | srabhiṣṭhāt | srabhiṣṭhābhyām | srabhiṣṭhebhyaḥ |
Genitive | srabhiṣṭhasya | srabhiṣṭhayoḥ | srabhiṣṭhānām |
Locative | srabhiṣṭhe | srabhiṣṭhayoḥ | srabhiṣṭheṣu |