Declension table of srāvayitavya

Deva

MasculineSingularDualPlural
Nominativesrāvayitavyaḥ srāvayitavyau srāvayitavyāḥ
Vocativesrāvayitavya srāvayitavyau srāvayitavyāḥ
Accusativesrāvayitavyam srāvayitavyau srāvayitavyān
Instrumentalsrāvayitavyena srāvayitavyābhyām srāvayitavyaiḥ
Dativesrāvayitavyāya srāvayitavyābhyām srāvayitavyebhyaḥ
Ablativesrāvayitavyāt srāvayitavyābhyām srāvayitavyebhyaḥ
Genitivesrāvayitavyasya srāvayitavyayoḥ srāvayitavyānām
Locativesrāvayitavye srāvayitavyayoḥ srāvayitavyeṣu

Compound srāvayitavya -

Adverb -srāvayitavyam -srāvayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria