Declension table of ?srāvaka

Deva

NeuterSingularDualPlural
Nominativesrāvakam srāvake srāvakāṇi
Vocativesrāvaka srāvake srāvakāṇi
Accusativesrāvakam srāvake srāvakāṇi
Instrumentalsrāvakeṇa srāvakābhyām srāvakaiḥ
Dativesrāvakāya srāvakābhyām srāvakebhyaḥ
Ablativesrāvakāt srāvakābhyām srāvakebhyaḥ
Genitivesrāvakasya srāvakayoḥ srāvakāṇām
Locativesrāvake srāvakayoḥ srāvakeṣu

Compound srāvaka -

Adverb -srāvakam -srāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria