Declension table of srāvakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | srāvakam | srāvake | srāvakāṇi |
Vocative | srāvaka | srāvake | srāvakāṇi |
Accusative | srāvakam | srāvake | srāvakāṇi |
Instrumental | srāvakeṇa | srāvakābhyām | srāvakaiḥ |
Dative | srāvakāya | srāvakābhyām | srāvakebhyaḥ |
Ablative | srāvakāt | srāvakābhyām | srāvakebhyaḥ |
Genitive | srāvakasya | srāvakayoḥ | srāvakāṇām |
Locative | srāvake | srāvakayoḥ | srāvakeṣu |