Declension table of ?srāvaṇa

Deva

MasculineSingularDualPlural
Nominativesrāvaṇaḥ srāvaṇau srāvaṇāḥ
Vocativesrāvaṇa srāvaṇau srāvaṇāḥ
Accusativesrāvaṇam srāvaṇau srāvaṇān
Instrumentalsrāvaṇena srāvaṇābhyām srāvaṇaiḥ srāvaṇebhiḥ
Dativesrāvaṇāya srāvaṇābhyām srāvaṇebhyaḥ
Ablativesrāvaṇāt srāvaṇābhyām srāvaṇebhyaḥ
Genitivesrāvaṇasya srāvaṇayoḥ srāvaṇānām
Locativesrāvaṇe srāvaṇayoḥ srāvaṇeṣu

Compound srāvaṇa -

Adverb -srāvaṇam -srāvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria