Declension table of srāgviṇa

Deva

MasculineSingularDualPlural
Nominativesrāgviṇaḥ srāgviṇau srāgviṇāḥ
Vocativesrāgviṇa srāgviṇau srāgviṇāḥ
Accusativesrāgviṇam srāgviṇau srāgviṇān
Instrumentalsrāgviṇena srāgviṇābhyām srāgviṇaiḥ
Dativesrāgviṇāya srāgviṇābhyām srāgviṇebhyaḥ
Ablativesrāgviṇāt srāgviṇābhyām srāgviṇebhyaḥ
Genitivesrāgviṇasya srāgviṇayoḥ srāgviṇānām
Locativesrāgviṇe srāgviṇayoḥ srāgviṇeṣu

Compound srāgviṇa -

Adverb -srāgviṇam -srāgviṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria