Declension table of sraṃsita

Deva

MasculineSingularDualPlural
Nominativesraṃsitaḥ sraṃsitau sraṃsitāḥ
Vocativesraṃsita sraṃsitau sraṃsitāḥ
Accusativesraṃsitam sraṃsitau sraṃsitān
Instrumentalsraṃsitena sraṃsitābhyām sraṃsitaiḥ sraṃsitebhiḥ
Dativesraṃsitāya sraṃsitābhyām sraṃsitebhyaḥ
Ablativesraṃsitāt sraṃsitābhyām sraṃsitebhyaḥ
Genitivesraṃsitasya sraṃsitayoḥ sraṃsitānām
Locativesraṃsite sraṃsitayoḥ sraṃsiteṣu

Compound sraṃsita -

Adverb -sraṃsitam -sraṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria