Declension table of ?sraṃsinīphala

Deva

MasculineSingularDualPlural
Nominativesraṃsinīphalaḥ sraṃsinīphalau sraṃsinīphalāḥ
Vocativesraṃsinīphala sraṃsinīphalau sraṃsinīphalāḥ
Accusativesraṃsinīphalam sraṃsinīphalau sraṃsinīphalān
Instrumentalsraṃsinīphalena sraṃsinīphalābhyām sraṃsinīphalaiḥ sraṃsinīphalebhiḥ
Dativesraṃsinīphalāya sraṃsinīphalābhyām sraṃsinīphalebhyaḥ
Ablativesraṃsinīphalāt sraṃsinīphalābhyām sraṃsinīphalebhyaḥ
Genitivesraṃsinīphalasya sraṃsinīphalayoḥ sraṃsinīphalānām
Locativesraṃsinīphale sraṃsinīphalayoḥ sraṃsinīphaleṣu

Compound sraṃsinīphala -

Adverb -sraṃsinīphalam -sraṃsinīphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria