Declension table of sraṃsinīphalaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sraṃsinīphalaḥ | sraṃsinīphalau | sraṃsinīphalāḥ |
Vocative | sraṃsinīphala | sraṃsinīphalau | sraṃsinīphalāḥ |
Accusative | sraṃsinīphalam | sraṃsinīphalau | sraṃsinīphalān |
Instrumental | sraṃsinīphalena | sraṃsinīphalābhyām | sraṃsinīphalaiḥ |
Dative | sraṃsinīphalāya | sraṃsinīphalābhyām | sraṃsinīphalebhyaḥ |
Ablative | sraṃsinīphalāt | sraṃsinīphalābhyām | sraṃsinīphalebhyaḥ |
Genitive | sraṃsinīphalasya | sraṃsinīphalayoḥ | sraṃsinīphalānām |
Locative | sraṃsinīphale | sraṃsinīphalayoḥ | sraṃsinīphaleṣu |