Declension table of ?sraṃsanā

Deva

FeminineSingularDualPlural
Nominativesraṃsanā sraṃsane sraṃsanāḥ
Vocativesraṃsane sraṃsane sraṃsanāḥ
Accusativesraṃsanām sraṃsane sraṃsanāḥ
Instrumentalsraṃsanayā sraṃsanābhyām sraṃsanābhiḥ
Dativesraṃsanāyai sraṃsanābhyām sraṃsanābhyaḥ
Ablativesraṃsanāyāḥ sraṃsanābhyām sraṃsanābhyaḥ
Genitivesraṃsanāyāḥ sraṃsanayoḥ sraṃsanānām
Locativesraṃsanāyām sraṃsanayoḥ sraṃsanāsu

Adverb -sraṃsanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria