Declension table of sraṃsana

Deva

NeuterSingularDualPlural
Nominativesraṃsanam sraṃsane sraṃsanāni
Vocativesraṃsana sraṃsane sraṃsanāni
Accusativesraṃsanam sraṃsane sraṃsanāni
Instrumentalsraṃsanena sraṃsanābhyām sraṃsanaiḥ
Dativesraṃsanāya sraṃsanābhyām sraṃsanebhyaḥ
Ablativesraṃsanāt sraṃsanābhyām sraṃsanebhyaḥ
Genitivesraṃsanasya sraṃsanayoḥ sraṃsanānām
Locativesraṃsane sraṃsanayoḥ sraṃsaneṣu

Compound sraṃsana -

Adverb -sraṃsanam -sraṃsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria