Declension table of ?sphūrtimatā

Deva

FeminineSingularDualPlural
Nominativesphūrtimatā sphūrtimate sphūrtimatāḥ
Vocativesphūrtimate sphūrtimate sphūrtimatāḥ
Accusativesphūrtimatām sphūrtimate sphūrtimatāḥ
Instrumentalsphūrtimatayā sphūrtimatābhyām sphūrtimatābhiḥ
Dativesphūrtimatāyai sphūrtimatābhyām sphūrtimatābhyaḥ
Ablativesphūrtimatāyāḥ sphūrtimatābhyām sphūrtimatābhyaḥ
Genitivesphūrtimatāyāḥ sphūrtimatayoḥ sphūrtimatānām
Locativesphūrtimatāyām sphūrtimatayoḥ sphūrtimatāsu

Adverb -sphūrtimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria