Declension table of sphūrtimat

Deva

MasculineSingularDualPlural
Nominativesphūrtimān sphūrtimantau sphūrtimantaḥ
Vocativesphūrtiman sphūrtimantau sphūrtimantaḥ
Accusativesphūrtimantam sphūrtimantau sphūrtimataḥ
Instrumentalsphūrtimatā sphūrtimadbhyām sphūrtimadbhiḥ
Dativesphūrtimate sphūrtimadbhyām sphūrtimadbhyaḥ
Ablativesphūrtimataḥ sphūrtimadbhyām sphūrtimadbhyaḥ
Genitivesphūrtimataḥ sphūrtimatoḥ sphūrtimatām
Locativesphūrtimati sphūrtimatoḥ sphūrtimatsu

Compound sphūrtimat -

Adverb -sphūrtimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria