Declension table of ?sphūrjitā

Deva

FeminineSingularDualPlural
Nominativesphūrjitā sphūrjite sphūrjitāḥ
Vocativesphūrjite sphūrjite sphūrjitāḥ
Accusativesphūrjitām sphūrjite sphūrjitāḥ
Instrumentalsphūrjitayā sphūrjitābhyām sphūrjitābhiḥ
Dativesphūrjitāyai sphūrjitābhyām sphūrjitābhyaḥ
Ablativesphūrjitāyāḥ sphūrjitābhyām sphūrjitābhyaḥ
Genitivesphūrjitāyāḥ sphūrjitayoḥ sphūrjitānām
Locativesphūrjitāyām sphūrjitayoḥ sphūrjitāsu

Adverb -sphūrjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria