Declension table of ?sphūrjita

Deva

NeuterSingularDualPlural
Nominativesphūrjitam sphūrjite sphūrjitāni
Vocativesphūrjita sphūrjite sphūrjitāni
Accusativesphūrjitam sphūrjite sphūrjitāni
Instrumentalsphūrjitena sphūrjitābhyām sphūrjitaiḥ
Dativesphūrjitāya sphūrjitābhyām sphūrjitebhyaḥ
Ablativesphūrjitāt sphūrjitābhyām sphūrjitebhyaḥ
Genitivesphūrjitasya sphūrjitayoḥ sphūrjitānām
Locativesphūrjite sphūrjitayoḥ sphūrjiteṣu

Compound sphūrjita -

Adverb -sphūrjitam -sphūrjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria