Declension table of ?sphūrjita

Deva

MasculineSingularDualPlural
Nominativesphūrjitaḥ sphūrjitau sphūrjitāḥ
Vocativesphūrjita sphūrjitau sphūrjitāḥ
Accusativesphūrjitam sphūrjitau sphūrjitān
Instrumentalsphūrjitena sphūrjitābhyām sphūrjitaiḥ sphūrjitebhiḥ
Dativesphūrjitāya sphūrjitābhyām sphūrjitebhyaḥ
Ablativesphūrjitāt sphūrjitābhyām sphūrjitebhyaḥ
Genitivesphūrjitasya sphūrjitayoḥ sphūrjitānām
Locativesphūrjite sphūrjitayoḥ sphūrjiteṣu

Compound sphūrjita -

Adverb -sphūrjitam -sphūrjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria