Declension table of ?sphūrjana

Deva

NeuterSingularDualPlural
Nominativesphūrjanam sphūrjane sphūrjanāni
Vocativesphūrjana sphūrjane sphūrjanāni
Accusativesphūrjanam sphūrjane sphūrjanāni
Instrumentalsphūrjanena sphūrjanābhyām sphūrjanaiḥ
Dativesphūrjanāya sphūrjanābhyām sphūrjanebhyaḥ
Ablativesphūrjanāt sphūrjanābhyām sphūrjanebhyaḥ
Genitivesphūrjanasya sphūrjanayoḥ sphūrjanānām
Locativesphūrjane sphūrjanayoḥ sphūrjaneṣu

Compound sphūrjana -

Adverb -sphūrjanam -sphūrjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria