Declension table of ?sphūrjana

Deva

MasculineSingularDualPlural
Nominativesphūrjanaḥ sphūrjanau sphūrjanāḥ
Vocativesphūrjana sphūrjanau sphūrjanāḥ
Accusativesphūrjanam sphūrjanau sphūrjanān
Instrumentalsphūrjanena sphūrjanābhyām sphūrjanaiḥ sphūrjanebhiḥ
Dativesphūrjanāya sphūrjanābhyām sphūrjanebhyaḥ
Ablativesphūrjanāt sphūrjanābhyām sphūrjanebhyaḥ
Genitivesphūrjanasya sphūrjanayoḥ sphūrjanānām
Locativesphūrjane sphūrjanayoḥ sphūrjaneṣu

Compound sphūrjana -

Adverb -sphūrjanam -sphūrjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria