Declension table of ?sphūrjāvatā

Deva

FeminineSingularDualPlural
Nominativesphūrjāvatā sphūrjāvate sphūrjāvatāḥ
Vocativesphūrjāvate sphūrjāvate sphūrjāvatāḥ
Accusativesphūrjāvatām sphūrjāvate sphūrjāvatāḥ
Instrumentalsphūrjāvatayā sphūrjāvatābhyām sphūrjāvatābhiḥ
Dativesphūrjāvatāyai sphūrjāvatābhyām sphūrjāvatābhyaḥ
Ablativesphūrjāvatāyāḥ sphūrjāvatābhyām sphūrjāvatābhyaḥ
Genitivesphūrjāvatāyāḥ sphūrjāvatayoḥ sphūrjāvatānām
Locativesphūrjāvatāyām sphūrjāvatayoḥ sphūrjāvatāsu

Adverb -sphūrjāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria