Declension table of ?sphūrjāvat

Deva

NeuterSingularDualPlural
Nominativesphūrjāvat sphūrjāvantī sphūrjāvatī sphūrjāvanti
Vocativesphūrjāvat sphūrjāvantī sphūrjāvatī sphūrjāvanti
Accusativesphūrjāvat sphūrjāvantī sphūrjāvatī sphūrjāvanti
Instrumentalsphūrjāvatā sphūrjāvadbhyām sphūrjāvadbhiḥ
Dativesphūrjāvate sphūrjāvadbhyām sphūrjāvadbhyaḥ
Ablativesphūrjāvataḥ sphūrjāvadbhyām sphūrjāvadbhyaḥ
Genitivesphūrjāvataḥ sphūrjāvatoḥ sphūrjāvatām
Locativesphūrjāvati sphūrjāvatoḥ sphūrjāvatsu

Adverb -sphūrjāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria