Declension table of ?sphūrjāvat

Deva

MasculineSingularDualPlural
Nominativesphūrjāvān sphūrjāvantau sphūrjāvantaḥ
Vocativesphūrjāvan sphūrjāvantau sphūrjāvantaḥ
Accusativesphūrjāvantam sphūrjāvantau sphūrjāvataḥ
Instrumentalsphūrjāvatā sphūrjāvadbhyām sphūrjāvadbhiḥ
Dativesphūrjāvate sphūrjāvadbhyām sphūrjāvadbhyaḥ
Ablativesphūrjāvataḥ sphūrjāvadbhyām sphūrjāvadbhyaḥ
Genitivesphūrjāvataḥ sphūrjāvatoḥ sphūrjāvatām
Locativesphūrjāvati sphūrjāvatoḥ sphūrjāvatsu

Compound sphūrjāvat -

Adverb -sphūrjāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria