Declension table of ?sphutkara

Deva

NeuterSingularDualPlural
Nominativesphutkaram sphutkare sphutkarāṇi
Vocativesphutkara sphutkare sphutkarāṇi
Accusativesphutkaram sphutkare sphutkarāṇi
Instrumentalsphutkareṇa sphutkarābhyām sphutkaraiḥ
Dativesphutkarāya sphutkarābhyām sphutkarebhyaḥ
Ablativesphutkarāt sphutkarābhyām sphutkarebhyaḥ
Genitivesphutkarasya sphutkarayoḥ sphutkarāṇām
Locativesphutkare sphutkarayoḥ sphutkareṣu

Compound sphutkara -

Adverb -sphutkaram -sphutkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria