Declension table of ?sphuritottarādhara

Deva

MasculineSingularDualPlural
Nominativesphuritottarādharaḥ sphuritottarādharau sphuritottarādharāḥ
Vocativesphuritottarādhara sphuritottarādharau sphuritottarādharāḥ
Accusativesphuritottarādharam sphuritottarādharau sphuritottarādharān
Instrumentalsphuritottarādhareṇa sphuritottarādharābhyām sphuritottarādharaiḥ sphuritottarādharebhiḥ
Dativesphuritottarādharāya sphuritottarādharābhyām sphuritottarādharebhyaḥ
Ablativesphuritottarādharāt sphuritottarādharābhyām sphuritottarādharebhyaḥ
Genitivesphuritottarādharasya sphuritottarādharayoḥ sphuritottarādharāṇām
Locativesphuritottarādhare sphuritottarādharayoḥ sphuritottarādhareṣu

Compound sphuritottarādhara -

Adverb -sphuritottarādharam -sphuritottarādharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria